** या देवी सर्वभूतेषु मातृ रूपेण संस्थित । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु चेतनेत्यभिधीयते । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु लज्जारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमःया देवी सर्वभूतेषु दयारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभुतेषु बुद्धि रूपेण थिथिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु तृष्णा-रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु क्षुधा-रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु तुष्टि-रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु निद्रा-रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु विद्या-रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु श्रद्धा-रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभू‍तेषु माँ गौरी रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु सृष्टि रूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु भक्ति-रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमःया देवी सर्वभूतेषू क्षान्ति रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
इन्हें भी देखे
Sai Mandir Jhabua
गोपाल मंदिर
Rishikul-Jhabua
Matangi Matrimony
Google
 

माँ मातंगी स्तोत्र || Matangi Stotra

मातङ्गीं मधुपानमत्तनयनां मातङ्ग सञ्चारिणीं 
कुम्भीकुम्भविवृत्तपीवरकुचां कुम्भादिपात्राञ्चिताम् । 

 ध्यायेऽहं मधुमारणैकसहजां ध्यातुस्सुपुत्रप्रदां 
शर्वाणीं सुरसिद्धसाध्यवनिता संसेविता पादुकाम् ॥ १॥ 

 मातङ्गी महिषादिराक्षसकृतध्वान्तैकदीपो मणिः 
मन्वादिस्तुत मन्त्रराजविलसत्सद्भक्त चिन्तामणिः । 

 श्रीमत्कौलिकदानहास्यरचना चातुर्य राकामणिः 
देवित्वं हृदये वसाद्यमहिमे मद्भाग्य रक्षामणिः ॥ २॥ 

 जयदेवि विशालाक्षि जय सर्वेश्वरि जय । 
जयाञ्जनगिरिप्रख्ये महादेव प्रियङ्करि ॥ ३॥ 

 महाविश्वेश दयिते जय ब्रह्मादि पूजिते । 
पुष्पाञ्जलिं प्रदास्यामि गृहाण कुलनायिके ॥ ४॥ 

 जयमातर्महाकृष्णे जय नीलोत्पलप्रभे । 
मनोहारि नमस्तेऽस्तु नमस्तुभ्यं वशङ्करि ॥ ५॥ 

 जय सौभाग्यदे नॄणां लोकमोहिनि ते नमः । 
सर्वैश्वर्यप्रदे पुंसां सर्वविद्याप्रदे नमः ॥ ६॥ 

 सर्वापदां नाशकरीं सर्वदारिद्रयनाशिनीम् । 
नमो मातङ्गतनये नमश्चाण्डालि कामदे ॥ ७॥ 

 नीलाम्बरे नमस्तुभ्यं नीलालकसमन्विते । 
नमस्तुभ्यं महावाणि महालक्ष्मि नमोस्तुते ॥ ८॥ 

 महामातङ्गि पादाब्जं तव नित्यं नमाम्यहम् । 
एतदुक्तं महादेव्या मातङ्गयाः स्तोत्रमुत्तमम् ॥ ९॥ 

 सर्वकामप्रदं नित्यं यः पठेन्मानवोत्तमः ।
 विमुक्तस्सकलैः पापैः समग्रं पुण्यमश्नुते ॥ १०॥ 

 राजानो दासतां यान्ति नार्यो दासीत्वमाप्नुयुः । 
दासीभूतं जगत्सर्वं शीघ्रं तस्य भवेद् ध्रुवम् ॥ ११॥

 महाकवीभवेद्वाग्भिः साक्षाद् वागीश्वरो भवेत् । 
अचलां श्रियमाप्नोति अणिमाद्यष्टकं लभेत् ॥ १२॥ 

 लभेन्मनोरथान् सर्वान् त्रैलोक्ये नापि दुर्लभान् । 
अन्ते शिवत्वमाप्नोति नात्र कार्या विचारणा ॥ १३॥ 

 श्रीराजमातङगी पादुकार्पणमस्तु । । 
इति श्रीमातङ्गीस्तोत्रं सपूर्णम् ।
 
मातंगी पारमार्थिक ट्रस्ट
कार्यालय :109/12 गोपाल कालोनी झाबुआ (म.प्र ) भारत
फ़ोन नम्बर : +91-7392-244396 फैक्स :+91-7392-244939
मोबाइल नम्बर : +91-9424565556
वेबसाइट : https://matangidarshan.blogspot.com
मैट्रीमोनी : https://matangimatrimonial.blogspot.com
ईमेल :matangidarshan@gmail.com